A 468-23 Ghaṭṭādhivāsanotsargavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/23
Title: Ghaṭṭādhivāsanotsargavidhi
Dimensions: 25 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1504
Remarks:
Reel No. A 468-23 Inventory No. 38686
Title Ghaṭṭādhivāsanotsarga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 11.0 cm
Folios 5
Lines per Folio 9
Foliation figures in upper left-hand margin under the abbreviation ghaṭṭādhi. and in the lower right-hand margin of the verso
Place of Copying
Place of Deposit NAK
Accession No. 5/1504
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha ghaṭṭanirmāṇādhivāsanotsargaprayogaḥ ||
matsyapurāṇavaruṇapurāṇadevīpurāṇaliṃgapurāṇaskaṃdapurāṇādīni hemādriśāradātilakamayūkhakaustunā(!)dyakna nibaṃdhāṃś cāvalokya likhyate || taṃ śiṣṭāḥ svīkurvantu || tatrādau ghaṭṭanirmāṇaprakāraḥ || ghaṭṭapālī dvārī sopānadvārī bandha pāsabaṃdha sopānabandaśabdāḥ paryāyavācinaḥ || tatra skāṃde kāśīkhaṇḍe ||
ghaṭṭān puṇyanaṭhi(!)nyāder bandhayanti śilādiniḥ(!) ||
toyārthe sukhasidhyarthaṃ ye narās te tra bhoginaḥ || (fol. 1v1–5)
End
ghaṭṭoparistha bhūmau ca kāryāḥ śālāḥ suśobhanāḥ ||
āvāsārthaṃ kārpaṭikapā[ṃ]thānāṃ dīnacetasāṃ ||
svanāmnā cihnitaṃ kancit pāṣāṇaṃ tatra kārayet ||
śakasaṃvatsarādiyuktaṃ svanāmpitṛnāmasahitaṃ kīrtyarthaṃ kāryaṃ || iha kīrter api svarlokasādhanatvāt ||
ārāmaś ca prakartavyo nānā bṛkṣagaṇairyutaḥ ||
parvateṣu kṛte ghaṭṭe vāpīkūpādikārayet ||
devīpurāṇe
tathā kūpajalārāmabhūṣitaṃ sarvakāmadam iti ||
nadyādau parvate caiva viśeṣoyaṃ paraṃ bhavet ||
sopanasyoccatā kāryā madhyādau dvādaśāṅgulā ||
caturdaśāṅgulā vāpi nādhi (fol. 5v4–9)
Colophon
Microfilm Details
Reel No. A 468/23
Date of Filming 02-01-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-05-2009
Bibliography