A 468-23 Ghaṭṭādhivāsanotsargavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/23
Title: Ghaṭṭādhivāsanotsargavidhi
Dimensions: 25 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1504
Remarks:


Reel No. A 468-23 Inventory No. 38686

Title Ghaṭṭādhivāsanotsarga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.0 cm

Folios 5

Lines per Folio 9

Foliation figures in upper left-hand margin under the abbreviation ghaṭṭādhi. and in the lower right-hand margin of the verso

Place of Copying

Place of Deposit NAK

Accession No. 5/1504

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha ghaṭṭanirmāṇādhivāsanotsargaprayogaḥ ||

matsyapurāṇavaruṇapurāṇadevīpurāṇaliṃgapurāṇaskaṃdapurāṇādīni hemādriśāradātilakamayūkhakaustunā(!)dyakna nibaṃdhāṃś cāvalokya likhyate || taṃ śiṣṭāḥ svīkurvantu || tatrādau ghaṭṭanirmāṇaprakāraḥ || ghaṭṭapālī dvārī sopānadvārī bandha pāsabaṃdha sopānabandaśabdāḥ paryāyavācinaḥ || tatra skāṃde kāśīkhaṇḍe ||

ghaṭṭān puṇyanaṭhi(!)nyāder bandhayanti śilādiniḥ(!) ||

toyārthe sukhasidhyarthaṃ ye narās te tra bhoginaḥ || (fol. 1v1–5)

End

ghaṭṭoparistha bhūmau ca kāryāḥ śālāḥ suśobhanāḥ ||

āvāsārthaṃ kārpaṭikapā[ṃ]thānāṃ dīnacetasāṃ ||

svanāmnā cihnitaṃ kancit pāṣāṇaṃ tatra kārayet ||

śakasaṃvatsarādiyuktaṃ svanāmpitṛnāmasahitaṃ kīrtyarthaṃ kāryaṃ || iha kīrter api svarlokasādhanatvāt ||

ārāmaś ca prakartavyo nānā bṛkṣagaṇairyutaḥ ||

parvateṣu kṛte ghaṭṭe vāpīkūpādikārayet ||

devīpurāṇe

tathā kūpajalārāmabhūṣitaṃ sarvakāmadam iti ||

nadyādau parvate caiva viśeṣoyaṃ paraṃ bhavet ||

sopanasyoccatā kāryā madhyādau dvādaśāṅgulā ||

caturdaśāṅgulā vāpi nādhi (fol. 5v4–9)

Colophon

Microfilm Details

Reel No. A 468/23

Date of Filming 02-01-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-05-2009

Bibliography